Sanskrit धातुगणाः - 1

Description

Sanskrit Verb groups and their characteristics
Um An
Flashcards by Um An, updated more than 1 year ago
Um An
Created by Um An over 4 years ago
15
0

Resource summary

Question Answer
प्रथमः गणः भ्वादिः - भवति खाद्‌ (खादति), पठ्‌ (पठति)
द्वितीयः गणः अदादिः - अत्ति अस्‌ (अस्ति), हन्‌ (हन्ति)
तृतीयः गणः जुहोत्यादिः - जुहोति दा (ददाति), धा (दधाति),
चतुर्थः गणः दिवादिः - दीव्यति नश्‌ (नश्यति), नृत्‌ (नृत्यति)
पञ्चमः गणः स्वादिः - सुनोति आप्‌ (आप्नोति), चि (चिनोति)
षष्ठः गणः तुदादिः - तुदति मिल्‌ (मिलति), लिख्‌ (लिखति)
सप्तमः गणः रुधादिः - रुणद्धि छिद्‌ (छिनत्ति), तृद्‌ (तृणत्ति)
अष्टमः गणः तनादिः - तनोति कृ (करोति), तृण्‌ (तृणोति=खादति),
नवमः गण: क्र्यादिः - क्रीणाति ग्रह्‌ (गृह्णाति), ज्ञा (जानाति)
दशमः गणः चुरादिः - चोरयति प्रेष्‌ (प्रेषयति), कथ्‌ (कथयति)
Show full summary Hide full summary

Similar

Irregular German Verbs
Libby Shaw
Spanish Verbs
Niat Habtemariam
Important Spanish Verbs
madiywarner
Regular and Irregular Verbs - Preterite Tense
Tomja07
Regular -ar verb Endings Spanish
Oliver Hall
Regular -er verbs spanish
Oliver Hall
Verbos
jhkerr28
El pretérito indefinido
lenoraward0929
Infinitives
jess99
The Verb to Be
jess99
Latin Vocab
georgieandbritz